Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 
Saṅkhāruppattiṃ1 vo bhikkhave, desissāmi. Taṃ suṇātha. Sādhukaṃ manasikarotha, bhāsissāmīti evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
Idha bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ [PTS Page 100] [\q 100/] bhāveti. Tassa te saṅkhārā ca viharā ca evaṃ bhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā brāhmaṇamahāsālānaṃ vā sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
Puna ca paraṃ bhikkhave bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti.Paññāya samannāgato hoti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā gahapatimahāsālānaṃ vā sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, cittaṃ taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: cātummahārājikā2 devā dīghāyukā vaṇṇavanto sukhabāhulā'ti tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
-------------------------
1.Saṅkhārūpapattiṃ-sīmu,majasaṃ,syā.
2.Cātumahārājikā-majasaṃ.
 
[BJT Page 258] [\x 258/]
 
Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: tāvatiṃsā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti. Aho vatāhaṃ kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ kho bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Yāmā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti. Aho vatāhaṃ kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ kho bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Tusitā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti. Aho vatāhaṃ kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ kho bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Nimmāṇaratī devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti. Aho vatāhaṃ kāyassa bhedā parammaraṇā nimmānaratīnaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ kho bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. Paranimmitavasavattino1 devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti. Aho vatāhaṃ kāyassa bhedā parammaraṇā paranimmikavasavattīnaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ kho bhikikhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
Puna ca paraṃ bhikkhave, bhikkhu saddhāya [PTS Page 101] [\q 101/] samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: 'sahasso brahmā dīghāyuko vaṇṇavā sukhabahulo'ti. Sahasso bhikkhave, brahmā sahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā puriso ekaṃ āmaṇḍaṃ hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, sahasso brahmā sahassiṃ lokadhātuṃ2 pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā sahassassa brahmuno sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ kho bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti. Cāgena samannāgato hoti, paññāya samannāgato hoti, tassa sutaṃ hoti:dvīsahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. Dvisahassopi bhikkhave, brahmā dvīsahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā puriso pañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, dvīsahasso brahmā dvīsahassiṃ lokadhātuṃ. Pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā dvīsahassassa brahmuno sahavyataṃ
Upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Tisahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti.
Tisahassopi bhikkhave, brahmā tisahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati.
Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā purisopañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, tisahasso brahmā tisahassiṃ lokadhātuṃ. Pharitvā adhimuccitvā viharati.
Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā tisahassassa brahmuno sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Catusahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti.
Catusahassopi bhikkhave, brahmā catusahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā purisopañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, catusahasso brahmā catusahassiṃ lokadhātuṃ. Pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā catusahassassa brahmuno sahavyataṃ
Upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
Pañcasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti.
Pañcasahassopi bhikkhave, brahmā pañcasahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā purisopañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, pañcasahasso brahmā pañcasahassiṃ lokadhātuṃ. Pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā pañcasahassassa brahmuno sahavyataṃ
Upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
-------------------------
1.Paranimmitavasavattī-sīmu,majasaṃ.
2.Sahassī lokadhātuṃ-majasaṃ.
 
[BJT Page 260] [\x 260/]
 
Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: dasasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. Dasasahasso bhikkhave, brahmā dasasahassiṃ lokadhātuṃ pharitvā [PTS Page 102] [\q 102/] adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, maṇi veluriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambalo nikkhitto bhāsate ca, tapate ca,1 virocati ca. Evāmava kho bhikkhave, dasasahasso brahmā dasasahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā dasasahassassa brahmuno sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: satasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. Satasahasso bhikkhave, brahmā satasahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, nekkhaṃ jambonadaṃ dakkha kammāraputta-ukkāmukhakusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsate ca tapate ca1 virocati ca. Evameva kho bhikkhave, satasahasso brahmā satasahassiṃ lokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā satasahassassa brahmuno sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca virāgā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: ābhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā ābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti, tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Parittābhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā parittābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti, tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Appamāṇābhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā appamāṇābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti. Sotaṃ cittaṃ dahati, taṃcittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti, tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā ābhassarānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti, tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: parittasubhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā parittasubhānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Appamāṇasubhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā appamāṇasubhānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. Subhakiṇṇā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā subhakiṇṇānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā
Evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
--------------------------
1.Bhāsati ca tapati ca-[PTS.]
 
[BJT Page 262] [\x 262/]
 
Puna ca paraṃ bhikkhave, bhikkhu saddhāya [PTS Page 103] [\q 103/] samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: vehapphalā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā vehapphalānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Avihā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā avihānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. Atappā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā atappānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. Sudassā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā sudassānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. Sudassī devā dighāyukā vaṇṇavatto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā sudassīnaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
Akaṇiṭṭhā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā parammaraṇā akaṇiṭṭhānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti. Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ
Ākāsānañcāyatanūpagānaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: viññāṇañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā
Sukhabahulāti. Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ
Viññāṇañcāyatanūpagānaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: ākiñcaññāyatanūpagā devā dīghāyukā ciraṭṭhitikā
Sukhabahulāti. Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ
Ākiñcaññāyatanūpagānaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: nevasaññānāsaññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti. Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati, taṃ cittaṃ
Nevasaññānāsaññāyatanūpagānaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃbhāvitā evaṃbahulīkatā tatrūpapattiyā saṃvattanti. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
 
Puna ca paraṃ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṃ hoti: aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti. So āsavanaṃ khayā anāsavaṃ ceto vimuttiṃ paññā vimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ bhikkhave, bhikkhu na katthaci upapajjati, na kuhiñci upapajjatīti.
 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
[PTS Page 104] [\q 104/]
Saṅkhāruppatti suttaṃ dasamaṃ.
 
Anupadavaggo dutiyo
 
Tassa vaggassa uddānaṃ.
 
Anupadasodhana porisa dhammā-sevitabba bahudhātu vibhatti.
Isigilikittitacattālīsaṃ-ānāpānasatī upapattiṃ.
 
[BJT Page 264] [\x 264/]