Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ, bhagavā etadavoca:
 
Ariyaṃ vo bhikkhave, sammāsamādhiṃ desissāmi saupanisaṃ saparikkhāraṃ. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti.
 
Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave, ariyo sammāsamādhi saupaniso saparikkhāro, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati. Yā kho bhikkhave, imehi sattaha'ṅgehi1 cittassa ekaggatā parikkhatā ayaṃ vuccati bhikkhave, ariyo sammāsamādhi saupaniso itipi, saparikkhāro itipi.
 
Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchādiṭṭhiṃ micchādiṭṭhīti pajānāti. Sammādiṭṭhiṃ sammādiṭṭhīti pajānāti. Sāssa hoti sammādiṭṭhi.
 
Katamā ca bhikkhave, micchādiṭṭhi: natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, [PTS Page 072] [\q 72/] natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Ayaṃ bhikkhave, micchādiṭṭhi.
 
Katamā ca bhikkhave, sammādiṭṭhi: sammādiṭṭhimpahaṃ2 bhikkhave, dvayaṃ3 vadāmi: atthi bhikkhave, sammādiṭṭhi sāsavā puññābhāgiyā upadhivepakkā atthi bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā.
 
Katamā ca bhikkhave, sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Ayaṃ bhikkhave, sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā.
 
--------------------------
1.Sattaṅgehi-[PTS.]
2.Sammādiṭṭhimpāhaṃ-sīmu.
3.Dvāyaṃ-majasaṃ.
 
[BJT Page 214] [\x 214/]
 
Katamā ca bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo sammādiṭṭhi maggaṅgaṃ1 ayaṃ vuccati bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. So2 micchādiṭṭhiyā pahānāya vāyamati sammādiṭṭhiyā upasampadāya. Svāssa3 hoti sammāvāyāmo. So sato micchādiṭṭhiṃ pajahati. Sato sammādiṭṭhiṃ upasampajja viharati. Sāssa hoti sammāsati. Itissime4 tayo dhammā sammādiṭṭhiṃ anuparidhāvanti anuparivattanti. Seyyathīdaṃ: sammādiṭṭhi sammāvāyāmo sammāsati.
 
Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave sammādiṭṭhi pubbaṅgamā hoti: micchāsaṅkappaṃ micchāsaṅkappoti pajānāti sammāsaṅkappaṃ sammāsaṅkappoti pajānāti. Sāssa [PTS Page 073] [\q 73/] hoti sammādiṭṭhi.
 
Katamo ca bhikkhave, micchāsaṅkappo, vyāpādasaṅkappo, vihiṃsāsaṅkappo. Ayaṃ bhikkhave, micchāsaṅkappo.
 
Katamo ca bhikkhave, sammāsaṅkappo: sammāsaṅkappampa'haṃ5 bhikkhave, dvayaṃ6 vadāmi. Atthi bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko, atthi bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo.
 
Katamo ca bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko: nekkhammasaṅkappo avyāpādasaṅkappo avihiṃsā saṅkappo ayaṃ bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko.
 
Katamo ca bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo: yo kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato takko vitakko saṅkappo appaṇā vyappaṇā cetaso abhiniropanā vacīsaṅkhāro. Ayaṃ bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo. So micchāsaṅkappassa pahānāya vāyamati sammāsaṅkappassa upasampadāya. Svāssa3 hoti sammāvāyāmo. So sato micchāsaṅkappaṃ pajahati. Sato sammāsaṅkappaṃ upasampajja viharati. Sā'ssa hoti sammāsati. Itissi'me4 tayo dhammā sammāsaṅkappaṃ anuparidhāvanti. Anuparivattanti. Seyyathīdaṃ: sammādiṭṭhi sammāvāyāmo sammāsati.
 
Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchāvācaṃ micchāvācāti pajānāti. Sammāvācaṃ sammāvācāti pajānāti. Sā'ssa hoti sammādiṭṭhi.
 
-------------------------
1.Maggaṅgā-sīmu,[PTS. 5.]Sammāsaṅkappampāhaṃ-sīmu.
2.Yo-[PTS. 6.]Dvāyaṃ-majasaṃ
3.Sāssa-sīmu. 7.Sāssa-sīmu,[PTS.]
4.Itiyime-majasaṃ.
Itime-sīmu.
 
[BJT Page 216] [\x 216/]
 
Katamā ca bhikkhave, micchāvācā: musāvādo pisunāvācā pharusāvācā samphappalāpo. Ayaṃ bhikkhave micchāvācā.
 
Katamā ca bhikkhave sammāvācā: sammāvācampa'haṃ bhikkhave, dvayaṃ vadāmi. Atthi bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā, atthi [PTS Page 074] [\q 74/] bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā.
 
Katamā ca bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā: musāvādā veramaṇī, pisunāya vācāya veramaṇī. Pharusāya vācāya veramaṇī, samphappalāpā veramaṇī. Ayaṃ bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā.
 
Katamā ca bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgīno ariyamaggaṃ bhāvayato catuhipi vacīduccaritehi ārati virati paṭivirati veramaṇī. Ayaṃ bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā. So micchāvācāya pahānāya vāyamatī, sammā vācāya upasampadāya. Svāssa1 hoti sammāvāyāmo. So sato micchāvācaṃ pajahati. Sato sammāvācaṃ upasammajja viharati. Sāssa hoti sammāsati. Itissime2 tayo dhammā sammāvācaṃ anuparidhāvanti anuparivattanti. Seyyathīdaṃ: sammādiṭṭhi, sammāvāyāmo, sammāsati.
 
Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchākammantaṃ micchākammantoti pajānāti sammākammantaṃ sammākammantoti pajānāti. Sāssa hoti sammādiṭṭhi.
 
Katamo ca bhikkhave, micchākammanto: pāṇātipāto, adinnādānaṃ, kāmesu micchācāro. Ayaṃ bhikkhave, micchākammanto.
 
Katamo ca bhikkhave, sammākammanto: sammākammantampahaṃ bhikkhave, dvayaṃ vadāmi. Atthi bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko. Atthi bhikkhave sammākammanto ariyo anāsavo lokuttaro maggaṅgo.
 
Katamo ca bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko: pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī. Ayaṃ bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko.
 
Katamo ca bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgīno ariyamaggaṃ bhāvayato tīhipi kāyaduccaritehi ārati virati paṭivirati veramaṇī. Ayaṃ bhikkhave, sammākammanto [PTS Page 075] [\q 75/] ariyo anāsavo lokuttaro maggaṅgo. So micchākammantassa pahānāya vāyamati, sammākammantassa upasampadāya. Svā'ssa hoti sammāvāyāmo. So sato micchākammantaṃ pajahati. Sato sammākammantaṃ upasampajja viharati. Sā'ssa hoti sammāsati. Iti'ssi me1 tayo dhammā sammākammantaṃ anuparidhāvanti anuparivattanti. Seyyathīdaṃ: sammādiṭṭhi, sammāvāyāmo sammāsati.
 
-------------------------
1.Sāssa-sīmu.
2.Itiyime-majasaṃ.
 
[BJT Page 218] [\x 218/]
 
Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchāājīvaṃ micchāājīvoti pajānāti. Sammāājīvaṃ sammāājīvoti pajānāti. Sāssa hoti sammādiṭṭhi.
 
Katamo ca bhikkhave, micchāājīvo: kuhanā lapanā nemittikatā nippesikatā lābhena lābhaṃ nijigiṃsanātā1 ayaṃ bhikkhave, micchāājīvo.
 
Katamo ca bhikkhave, sammāājīvo: sammāājīvampahaṃ bhikkhave, dvayaṃ vadāmi. Atthi bhikkhave, sammāājīvo sāsavo puññabhāgiyo upadhivepakko, atthi bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo.
 
Katamo ca bhikkhave, sammāājīvo sāsavo puññabhāgiyo upadhivepakko: idha bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammā ājīvena jīvakaṃ kappeti. Ayaṃ bhikkhave, sammā ājīvo sāsavo puññabhāgiyo upadhivepakko.
 
Katamo ca bhikkhave, sammā ājīvo ariyo anāsavo lokuttaro maggaṅgo: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato micchāājīvā ārati virati paṭivirati veramaṇī. Ayaṃ bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo. So micchāajīvassa pahānāya vāyamati. Sammā ājīvassa upasampadāya. Svāssa2 hoti sammāvāyāmo. So sato micchāājīvaṃ pajahati. Sato sammāājīvaṃ upasampajja viharati . Sā'ssa hoti sammāsati. Tassime tayo dhammā sammāājīvaṃ anuparidhāvanti anuparivattanti. Seyyathīdaṃ: sammādiṭṭhi, sammāvāyāmo, sammāsati.
 
Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: [PTS Page 076] [\q 76/] sammādiṭṭhissa bhikkhave, sammāsaṅkappo pahoti sammāsaṅkappassa sammāvācā pahoti. Sammāvācassa sammākammanto pahoti. Sammākammantassa sammāājīvo pahoti. Sammāājīvassa sammāvāyāmo pahoti. Sammāvāyamassa sammāsati pahoti. Sammāsatissa sammāsamādhi pahoti. Sammāsamādhissa sammāñāṇaṃ pahoti. Sammāñāṇassa sammāvimutti pahoti. Iti kho bhikkhave, aṭṭhaṅgasamannāgato sekho3 dasaṅgasamannāgato arahā hoti.
 
Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Sammādiṭṭhissa bhikkhave,micchādiṭṭhi nijjiṇṇā hoti. Ye ca micchādiṭṭhipaccayā aneka pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pārīpūriṃ gacchanti.
 
Sammāsaṅkappassa bhikkhave, micchāsaṅkappo nijjiṇṇo hoti, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
-------------------------
1.Nijigisanatā-majasaṃ. 2.Sossa-sīmu,[PTS.]
3.Sekkho-majasaṃ.
Sekho paṭipado-[PTS.]
 
[BJT Page 220] [\x 220/]
 
Sammāvācassa bhikkhave, micchāvācā nijjiṇṇā hoti. Ye ca micchāvācāpaccayā aneke [PTS Page 077] [\q 77/] pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Sammākammantassa bhikkhave, micchākammanto nijjiṇṇo hoti. Ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Sammāājīvassa bhikkhave, micchāājīvo nijjiṇṇo hoti. Ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Sammāvāyāmassa bhikkhave, micchāvāyāmo nijjiṇṇo hoti. Ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanā pārīpūriṃ gacchanti.
 
Sammāsatissa bhikkhave, micchāsati nijjiṇṇā hoti. Ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti; te cassa nijjiṇṇā honti. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Sammāsamādhissa bhikkhave, micchāsamādhi nijjiṇṇo hoti. Ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Sammāñāṇassa bhikkhave, micchāñāṇaṃ nijjiṇṇaṃ hoti. Ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā samabhavanti te cassa nijjiṇṇā honti. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Sammāvimuttassa bhikkhave, micchāvimutti nijjiṇṇā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Iti kho bhikkhave, vīsati kusalapakkhā vīsati akusalapakkhā, mahācattārisako dhammapariyāyo pavattito appativattiyo samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.
 
[BJT Page 222] [\x 222/]
 
Yo hi koci bhikkhave, samaṇo vā brāhmaṇo vā imaṃ mahācattārīsakaṃ dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭheva dhamme dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. Samamādiṭṭhiṃ ce bhavaṃ garahati. Ye ca micchādiṭṭhi samaṇabrāhmaṇā, te bhoto pujjā. Te bhoto pāsaṃsā. Sammāsaṅkappaṃ ce bhavaṃ [PTS Page 078] [\q 78/] garahati. Ye ca micchāsaṅkappā samaṇabrāhmaṇā, te bhoto pujjā, te bhoto pāsaṃsā. Sammāvācaṃ ce bhavaṃ garahati, ye ca micchāvācā samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṃsā. Sammākammantaṃ ce bhavaṃ garahati. Ye ca micchākammantā samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṃsā. Sammāajīvaṃ ce bhavaṃ garahati. Ye ca micchāājīvā samaṇabrāhmaṇā. Te bhoto pujjā te bhoto pāsaṃsā. Sammāvāyāmaṃ ce bhavaṃ garahati. Ye ca micchāvāyāmā samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṃsā. Sammāsatiṃ ce bhavaṃ garahati. Ye ca micchāsatī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṃsā. Sammāsamādhiñce bhavaṃ garahati. Ye ca micchāsamādhī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṃsā. Sammāñāṇaṃ ce bhavaṃ garahati. Ye ca micchāñāṇī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṃsā. Sammāvimuttiṃ ce bhavaṃ garahati. Ye ca micchāvimuttī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṃsā.
 
Yo hi koci bhikkhave samaṇo vā brāhmaṇo vā imaṃ mahācattārīsakaṃ dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyya. Tassa diṭṭheva dhamme ime dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti.
 
Yepi te bhikkhave, ahesuṃ ukkalā vassabhaññā1 ahetuvādā akiriyavādā natthivādā, tepi mahācattārīsakaṃ dhammapariyāyaṃ na garahitabbaṃ, na paṭikkositabbaṃ2 maññiṃsu.3 Taṃ kissa hetu: nindābyārosaupārambhabhayāti.
 
Idamoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Mahācattārīsaka suttaṃ sattamaṃ.
 
--------------------------
1.Okkalā(vayabhiññā =majasaṃ.
2.Nappaṭikkositabbaṃ=majasaṃ.
3.Maññeyyuṃ majasaṃ-siya-[PTS.]
=Majasaṃ-siya-[PTS.]
 
[BJT Page 224] [\x 224/]