Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Idha bhikkhave, bhikkhu aññaṃ byākaroti: khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmi'ti. Tassa bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā pañho pucchitabbo: cattāro me āvuso vohārā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā. Katame cattāro: diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte [PTS Page 030] [\q 30/] viññātavāditā. Ime kho āvuso, cattāro vohārā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhato.
 
Kathaṃ jānato panāyasmato kathaṃ passato imesu catusu vohāresu anupādāya āsavehi cittaṃ vimutta'nti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññā vimuttassa ayamanudhammo hoti veyyākaraṇāya: diṭṭhe kho ahaṃ āvuso, anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā vihārāmi, sute kho ahaṃ āvuso anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharāmi. Mute kho ahaṃ āvuso anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharāmi, viññāte kho ahaṃ āvuso, anupayo anapāyo anissito appaṭibaddho vippamutato visaṃyutto vimariyādīkatena cetasā viharāmī. Evaṃ kho me āvuso, jānato evaṃ passato imesu catusu vohāresu anupādāya āsavehi cittaṃ vimutta'nti.
 
Tassa bhikkhave bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ, anumoditabbaṃ. Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: pañca kho ime1 āvuso, upādānakkhandhā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhatā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho āvuso, pañcupādānakkhandhā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā. Kathaṃ jānato panāyasmato
 
-------------------------
1.Pañcime-sīmu,majasaṃ.
 
[BJT Page 144] [\x 144/]
 
Kathaṃ passato imesu pañcasūpādānakkhandhesu anupādāya āsavehi cittaṃ vimuttanti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññā vimuttassa ayamanudhammo hoti veyyākaraṇāya: rūpaṃ kho ahaṃ āvuso, abalaṃ virāgaṃ anassāsika'nti vidatvā ye rūpe upāyūpādānā1 [PTS Page 031] [\q 31/] cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me citta'nti pajānāmi. Vedanaṃ kho āvuso abalaṃ virāgaṃ anassāsika'nti vidatvā ye vedanā upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me citta'nti pajānāmi. Saññaṃ kho ahaṃ āvuso abalaṃ virāgaṃ anassāsika'nti vidatvā ye saññā upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me citta'nti pajānāmi.Saṅkhāre kho ahaṃ āvuso abalaṃ virāgaṃ anassāsika'nti viditvā ye saṅkhārā upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me citta'nti pajānāmi. Viññāṇaṃ kho ahaṃ āvuso abalaṃ virāgaṃ anassāsika'nti viditvā ye viññāṇe upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me citta'nti pajānāmi. Evaṃ kho me āvuso, jānato evaṃ passato imesu pañcasūpādānakkhandhesu anupādāya āsavehi cittaṃ vimuttanti.
Tassa bhikkhave, bhikkhuno sādhūti bhāsitaṃ [PTS Page 032] [\q 32/] abhinanditabbaṃ, anumoditabbaṃ. Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: chayimā2 āvuso, dhātuyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhatā. Katamā cha: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. Imā kho āvuso cha dhātuyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhatā. Kathaṃ jānato panāyasmato kathaṃ passato imāsu chasu dhātusu anupādāya āsavehi cittaṃ vimuttanti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anupattasadatthassa parikkhīṇabhavasaññojanassa sammadaññā vimutassa ayamanudhammo hoti veyyākaraṇāya: paṭhavīdhātuṃ kho ahaṃ āvuso na attato upagacchiṃ, na ca paṭhavīdhātunissitaṃ attānaṃ. Ye ca paṭhavīdhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Āpodhātuṃ kho ahaṃ āvuso na attato upagacchiṃ, na ca āpodhātunissitaṃ attānaṃ ye ca upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Tejodhātuṃ kho ahaṃ āvuso na attato upagacchiṃ, na ca tejodhātunissitaṃ attānaṃ. Ye ca tejodhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Vāyodhātuṃ kho ahaṃ āvuso na attato upagacchiṃ, na ca vāyodhātunissitaṃ attānaṃ. Ye ca vāyodhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā
Virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Ākāsadhātuṃ kho ahaṃ āvuso na attato upagacchiṃ, na ca ākāsadhātunissitaṃ attānaṃ. Ye ca ākāsadhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Viññāṇadhātuṃ kho ahaṃ āvuso na attato upagacchiṃ, na ca viññāṇadhātunissitaṃ attānaṃ. Ye ca viññāṇadhātunissitā upayūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Evaṃ kho me āvuso, jānato evaṃ passato imāsu chasu dhātusu anupādāya āsavehi cittaṃ vimuttanti.
 
-------------------------
1.Upāyupādānā-sīmu,[PTS.]
Upāyūpādānā-majasaṃ.
Upādāyūpādāni-syā.
2.Cha kho panimāni-majasaṃ.
 
[BJT Page 146] [\x 146/]
 
Tassa bhikkhave, bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ. Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: cha kho panimāni āvuso ajjhattikabāhirāni1 āyatanāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni. Katamāni cha: cakkhuṃ ceva2 rūpā ca, sotaṃ ca saddā ca, ghānaṃ ca ghandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca, imāni kho āvuso cha ajjhattikabāhirāni āyatanāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni. Kathaṃ jānato panāyasmato kathaṃ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṃ vimuttanti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anupattasadatthassa parikkhīṇabhavasaññojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya: cakkhusmiṃ āvuso, rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Sotasmiṃ āvuso, sadde sotaviññāṇe sotaviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Ghānasmiṃ āvuso, gandhe ghānaviññāṇe ghānaviññāṇaviññātabbesu dhammesu yo
Chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Jivhāya āvuso, rase jivhāviññāṇe jivhāviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Kāyasmiṃ āvuso, phoṭṭhabbe kāyaviññāṇe kāyaviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Manasmiṃ āvuso, dhamme manoviññāṇe manoviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Evaṃ kho me āvuso jānato evaṃ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṃ vimuttanti.
 
Tassa bhikkhave, bhikkhuno 'sādhū'ti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ. Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: 'kathaṃ jānato panāyasmato kathaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṅkāramānānusayā3 susamūhatāti4. [PTS Page 033] [\q 33/] khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya: 'pubbe kho ahaṃ āvuso agāriyabhuto samāno aviddasu ahosiṃ. Tassa me tathāgato vā tathāgatasāvako vā dhammaṃ desesi. Tāhaṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhiṃ. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhiṃ sambādho ghārāvāso rajāpatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.
 
-------------------------
1.Ajjhattikāni bāhirāni-syā,[PTS.]
2.Cakkhu ceva-majasaṃ,syā,[PTS.]
3.Ahaṃkāramamaṃkāramānānusayā-majasaṃ,sīmu,syā.
4.Samūhatāti-majasaṃ.
 
[BJT Page 148] [\x 148/]
 
So kho ahaṃ āvuso, aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājivasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato ahosiṃ, nihitadaṇḍo nihitasattho lajjīdayāpanno sabbapāṇabhūtahitānukampī vihāsiṃ. Adinnādānaṃ pahāya adinnādānā paṭivirato ahosiṃ. Dinnādāyī dinnapāṭikaṅkhī athenena suvibhutena attanā vihāsiṃ. Abrahmacariyaṃ pahāya brahmacārī ahosiṃ ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādi paṭivirato ahosiṃ, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato ahosiṃ, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā ahosiṃ. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosiṃ, yā sā vācā nelā kaṇṇasukhā [PTS Page 034] [\q 34/] pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā ahosiṃ. Samphappalāpaṃ pahāya samphappalāpā paṭivirato ahosiṃ kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā ahosiṃ kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
 
So bījagāmabhūtagāmasamāramhā paṭivirato ahosiṃ. Ekabhattiko ahosiṃ rattūparato paṭivirato vikālabhojanā. Naccagītavādita visukadassanā paṭivirato ahosiṃ. Mālāgandhavilepanadhāraṇamaṇḍana vibhusanaṭṭhānā paṭivirato ahosiṃ. Uccāsayanamahāsayanā paṭivirato ahosiṃ. Jātarūparajatapaṭiggahaṇā paṭivirato ahosiṃ. Āmakadhañña paṭiggahaṇā paṭivirato ahosiṃ. Āmakamaṃsapaṭiggahaṇā paṭivirato ahosiṃ. Itthikumārikapaṭiggahaṇā1 paṭivirato ahosiṃ. Dāsidāsapaṭiggahaṇā paṭivirato ahosiṃ. Ajeḷakapaṭiggahaṇā paṭivirato ahosiṃ. Kukkuṭasūkarapaṭiggahaṇā paṭivirato ahosiṃ.Hatthigavāssa vaḷavapaṭiggahaṇā paṭivirato ahosiṃ. Khettavatthupaṭiggahaṇā paṭivirato ahosiṃ. Dūteyya pahinagamanānuyogā paṭivirato ahosiṃ. Kayavikkayā paṭivirato ahosiṃ. Tulākūṭakaṃsakuṭamānakuṭā paṭivirato ahosiṃ. Ukkoṭanavañcananikatisāciyogo paṭivirato ahosiṃ. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato ahosiṃ.
 
So santuṭṭho ahosiṃ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamiṃ, samādāyeva pakkamiṃ. Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evameva kho ahaṃ āvuso, santuṭṭho ahosiṃ, kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamiṃ, samādāyeva pakkamiṃ. So iminā ariyena silakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedesiṃ.
 
--------------------------
1.Itthikumārikāpaṭiggahaṇā-katthavī.
 
[BJT Page 150] [\x 150/]
 
So cakkhunā rūpaṃ disvā na nimittaggāhī ahosiṃ nānuvyañjanaggāhī. Yatvādhikaraṇamenaṃ1 cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjiṃ, rakkhiṃ cakkhūndriyaṃ, cakkhundriye saṃvaraṃ āpajjiṃ. Sotena saddaṃ sutvā na nimittaggāhī ahosiṃ nānuvyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjiṃ, rakkhiṃ sotindriyaṃ, sotindriye saṃvaraṃ āpajjiṃ. Ghānena gandhaṃ ghāyitvā na nimittaggāhī ahosiṃ nānuvyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjiṃ, rakkhiṃ ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjiṃ. Jivhāya rasaṃ sāyitvā na nimittaggāhī ahosiṃ nānuvyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya [PTS Page 035] [\q 35/] paṭipajjiṃ, rakkhiṃ jivhindriyaṃ, jivhindriye
Saṃvaraṃ āpajjiṃ. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī ahosiṃ
Nānuvyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjiṃ,
Rakkhiṃ kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjiṃ. Manasā dhammaṃ viññāya na nimittaggāhī ahosiṃ nānuvyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ
Abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjiṃ, rakkhiṃ manindriyaṃ, manindriye saṃvaraṃ āpajjiṃ. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedesiṃ.
 
So abhikkante paṭikkante sampajānakārī ahosiṃ. Ālokite vilokite sampajānakārī ahosiṃ. Sammiñjite pasārite sampajānakārī ahosiṃ. Saṅghāṭipattacivaradhāraṇe sampajānakārī ahosiṃ. Asite pīte khāyite sāyite sampajānakārī ahosiṃ. Uccārapassāvakamme sampajākārī ahosiṃ. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ahosiṃ.
 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajiṃ araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdiṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
 
So abhijjhaṃ loke pahāya vigātābhijjhena cetasā vihāsiṃ, abhijjhāya cittaṃ parisodhesiṃ. Byāpādapadosaṃ pahāya avyāpannacitto vihāsiṃ sabbapānabhūtahitānukampī, byāpādapadosā cittaṃ parisodhesiṃ. Thīnamiddhaṃ pahāya vigatathīnamiddho vihāsiṃ ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodhesiṃ. Uddhaccakukkuccaṃ pahāya anuddhato vihāsiṃ ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodhesiṃ. Vicikicchaṃ pahāya tiṇṇavicikiccho vihāsiṃ akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodhesiṃ.
[PTS Page 036] [\q 36/]
So ime pañca nīvaraṇe pahāya cetaso upakkīlese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pitisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedesiṃ. Yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.
 
-------------------------
1.Yatodhikaraṇamenaṃ-katthaci.
 
[BJT Page 152] [\x 152/]
 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhute kammanīye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ, ayaṃdukkhanirodhagāminīpaṭipadāti yathābhūtaṃ abbhaññāsiṃ. Ime āsavāti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhagāminīpaṭipadāti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha1, bhavāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi: 'khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsiṃ. Evaṃ kho me āvuso, jānato evaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā susamūhatāti.
 
Tassa bhikkhave, bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ. Sādhūti bhāsitaṃ abhinanditvā anumoditvā evamassa vacanīyo: 'lābhā no āvuso, suladdhaṃ [PTS Page 037] [\q 37/] no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ brahmacāriṃ passāmā'ti.
 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Jabbisodhanasutaṃ dutiyaṃ.
 
-------------------------
1.Vimucci-katthaci
 
[BJT Page 154] [\x 154/]