Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: acchariyaṃ āvuso, abbhutaṃ āvuso, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṃsā'ti. Ayaṃ ca hidaṃ1 tesaṃ bhikkhūnaṃ antarākathā vippakatā hoti.
 
Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena upaṭṭhānasālā, tenupasaṅkami.Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: kāyanuttha bhikkhave, etarahi kathāya sannisinnā kā ca pana vo antarā kathā vippakatā'ti.
[PTS Page 089] [\q 89/]
Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamattarākathā udapādi: acchariyaṃ āvuso, abbhutaṃ āvuso, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṃsā'ti. Ayaṃ no2 bhante antarākathā vippakatā. Atha bhagavā anuppatto'ti.
 
Kathaṃ bhāvitā ca bhikkhave, kāyagatā sati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati, sato3 passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ4 bhāveti.
 
--------------------------
1.Ayañca kho hidaṃ-syā. 3.Satova-sīmu,majasaṃ.
2.Ayaṃ kho no-sīmu,majasaṃ. 4.Kāyagatā satiṃ-majasaṃ.
 
[BJT Page 240] [\x 240/]
 
Puna ca paraṃ bhikkhave, bhikkhu gacchanto vā gacchāmīti pajānāti. Ṭhito vā ṭhitomhīti pajānāti. Nisinno vā nisinnomhīti pajānāti. Sayāno vā sayānomhīti pajānāti. Yathā yathā vā panassa kāyo paṇihito hoti. Tathā tathā naṃ pajānāti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
[PTS Page 090] [\q 90/]
Puna ca paraṃ bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti.Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhibhāve sampajānakārī hoti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti: tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāvati.
 
Puna ca paraṃ bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhatī: atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā1 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semahaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta'nti.
 
Seyyathāpi bhikkhave, ubhato mukhā mūtoḷi2 pūrā nānāvihitassa dhaññassa. Seyyathīdaṃ: sālīnaṃ vīhīnaṃ mūggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ, tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya: ime sālī, ime vihī, ime muggā, ime māsā, ime tilā, ime taṇḍulā'ti. Evameva kho bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhamiñjā1 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta'nti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti samādhiyati, evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
[PTS Page 091] [\q 91/]
Puna ca paraṃ bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātuti.
 
-------------------------
1.Aṭṭhimiñjaṃ-majasaṃ.
2.Putoḷi-majasaṃ.
 
[BJT Page 242] [\x 242/]
 
Seyyathāpi bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe1 khilaso2 vibhajitvā3 nisinno assa, evameva kho bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātu'ti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
 
Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍaḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. So imameva kāyaṃ upasaṃharati: 'ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto'ti.4 Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
 
Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhataṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ suvāṇehi5 vā khajjamānaṃ sigālehi6 vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ. So imameva kāyaṃ upasaṃharati: 'ayampi kho kāyo evaṃ dhammo evaṃbhāvi etaṃ anatīto'ti. Tassa evaṃ appamattassa ātāpito pahitatassa viharato ye gehasitā sarasaṃkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
[PTS Page 092] [\q 92/]
Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ. So imameva kāyaṃ upasaṃharati: 'ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto'ti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṃkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikasaṅkhalikaṃ nahārusambandhaṃ, so imameva kāyaṃ upasaṃharati: 'ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto'ti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṃkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikasaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ, so imameva kāyaṃ upasaṃharati: 'ayampi kho kāyo
Evaṃdhammo evaṃbhāvī etaṃ anatīto'ti. Tassa evaṃ appamattassa ātāpino
Pahitattassa viharato ye gehasitā sarasaṃkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ, so imameva kāyaṃ upasaṃharati: 'ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto'ti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṃkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikāni apagatasambandhāni disāvidisāsu vikkhittāni7 aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ.8 Aññena kaṭaṭṭhikaṃ aññena piṭṭhikaṇṭhakaṃ9 aññena sisakaṭāhaṃ10 so imameva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatītoti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
 
--------------------------
1.Catumahāpathe-majasaṃ. 4.Evaṃ anatītoti-sīmu,majasaṃ
2.Palaso-syā. 5.Sunakhehi-sīmu,majasaṃ.
3.Paṭivibhavijitvā-syā,[PTS. 6.]Siṅgālehi-majasaṃ,syā.
7.Disā vidisā vikkhitoti-syā.
8.Ūruṭṭhikaṃ-majasaṃ,syā.
9.Piṭṭhiṭṭhikaṃ-sīmu,majasaṃ.
10.Visadisapadāni majasaṃ potthake dissante.
 
[BJT Page 244] [\x 244/]
 
Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni1 so imeva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatītoti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikāni puñjakitāni2, terovassikāni, so imeva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatītoti. Tassa evaṃ appamattassa
Ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
 
Puna ca paraṃ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikāni pūtīni cuṇṇakajātāni, so imeva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatītoti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
 
Puna ca paraṃ bhikkhave, bhikkhu vivicce va kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pitisukhena apphuṭaṃ hoti. Seyyathāpi bhikkhave, dakkho nahāpako3 vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ sanneyya. Sāssa4 nahānīyapiṇḍī snehānugatā snehaparetā santarabāhirā phuṭṭhā snehena, na ca pagghariṇī. Evameva kho bhikkhave, bhikkhu imameva kāyaṃ vivekajena pītisukhena [PTS Page 093] [\q 93/] abhisandeti, parisandeti, paripūreti, parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahiyantī. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
 
Puna ca paraṃ bhikkhave, bhikkhu vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imeva kāyaṃ samādhijena pītisukhena abhisandeti, parisandeti, paripūreti, parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pitisukhena apphuṭaṃ hoti. Seyyathāpi bhikkhave, udakarahado gambhīro ubabhidodako, tassa nevassa puratthimāya disāya udakassāyamukhaṃ, na pacchimāya disāya udakassāyamukhaṃ5, na uttarāya disāya udakassāyamukhaṃ, na dakkhiṇāya disāya udakassāyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya. Atha kho tamhāva udakarahadā sītā vāridhārā ubabhijjitvā6 tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa. Evameva kho bhikkhave, bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Tassa evaṃ appamattassa ātāpino pahitattassa virato ye gehasitā sarasasaṅkappā te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīditi, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti
 
------------------------
1.Saṅkhavaṇṇapaṭibhāgāni-majasaṃ. 3.Nahāpako-majasaṃ
2.Puñjakajātāni-syā. 4.Sāyaṃ-majasaṃ
5.Udakassāyumukhaṃ-[PTS. 6.]Ubbhijitvā-sīmu.
 
[BJT Page 246] [\x 246/]
 
Puna ca paraṃ bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, taṃ tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti, seyyathāpi bhikkhave, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni anto [PTS Page 094] [\q 94/] nimuggaposinī. Tāni yāva ca aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni. Nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Evameva kho bhikkhave, bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
 
Puna ca paraṃ bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Seyyathāpi bhikkhave, puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa. Evameva kho bhikkhave, bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa tiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Tassa evaṃ appamattassa ātāpito pahitattassa viharato ye gehasitā sarasaṅkappā te pahiyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi kho bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti.
 
Yassa kassaci bhikkhave, kāyagatā sati bhāvitā bahulīkatā antogadhā tassa1 kusalā dhammā ye keci vijjābhāgiyā. Seyyathāpi bhikkhave, yassa kassaci mahāsamuddo cetasā phuṭo, antogadhā .Tassa1 kunnadiyo yā kāci samuddaṅgamā. Evameva kho bhikkhave, yassa kassaci kāyagatāsati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā.
 
Yassa kassaci bhikkhave, bhikkhuno kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṃ, labhati tassa māro ārammaṇaṃ.
 
-------------------------
1.Antogadhāvāssa-majasaṃ.
 
[BJT Page 248] [\x 248/]
 
Seyyathāpi bhikkhave, puriso garukaṃ silāgulaṃ allamattikāpuñje pakkhipeyya, taṃ kimmaññatha bhikkhave, api nu taṃ garukaṃ silāgulaṃ allamattikāpuñje labhetha otāranti.
Evaṃ bhante.
[PTS Page 095] [\q 95/]
Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.
 
Seyyathāpi bhikkhave, sukkhaṃ kaṭṭhaṃ koḷāpaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi1. Tejo pātukarissāmīti2. Taṃ kimmaññatha bhikkhave, api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ adāya abhimatthento aggiṃ abhinibbatteyya tejo pātukareyyāti.
 
Evaṃ bhante.
 
Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.
 
Seyyathāpi bhikkhave, udakamaṇiko ritto tuccho ādhāre ṭhapito, atha puriso āgaccheyya udakabhāraṃ ādāya. Taṃ kimmaññatha bhikkhave, api nu so puriso labhetha udakassa nikkhepananti.
 
Evaṃ bhante.
 
Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.
 
Yassa kassaci bhikkhave, kāyagatā sati bhāvitā bahulīkatā, na tassa labhati māro otāraṃ, na tassa labhati māro ārammaṇaṃ. Seyyathāpi bhikkhave,puriso lahukaṃ suttaguḷaṃ sabbasāramaye aggalaphalake pakkhipeyya. Taṃ kimmaññatha, bhikkhave, api nu so puriso taṃ lahukaṃ suttaguḷaṃ sabbasāramaye aggalaphalake labhetha otāranti.
 
No hetaṃ bhante,
 
Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.
 
Seyyathāpi bhikkhave, allaṃ kaṭṭhaṃ sasnehaṃ, atha puriso āgaccheyya uttarāṇi ādāya aggiṃ abhinibbattesasāmi tejo pātukarissāmiti.Taṃ [PTS Page 096] [\q 96/] kimmaññatha, bhikkhave, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātukareyyāti.
 
No hetaṃ bhante.
 
Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.
 
--------------------------
1.Abhinibbattissāmi-syā.
2.Tejodhātuṃ karissāmīti-syā.
 
[BJT Page 250] [\x 250/]
 
Seyyathāpi bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, atha puriso āgaccheyya udakabhāraṃ ādāya. Taṃ kimmaññatha bhikkhave, api nu so puriso labhetha udakassa nikkhepananti.
 
No hetaṃ bhante.
 
Evameva kho bhikkhave, yassa kassaci kāyagato sati bhāvitā bahulikatā, na tassa labhati māro otāraṃ, na tassa labhati māro ārammaṇaṃ.
 
Yassa kassaci bhikkhave, kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya. Tatra tatrave sakkhibhabbataṃ1 pāpuṇāti sati sati āyatane.
 
Seyyathāpi bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, tamenaṃ balavā puriso yato yato āvajjeyya2, āgaccheyya udakanti. [PTS Page 097] [\q 97/]
Evaṃ bhante.
 
Evameva kho bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeni abhiññā sacchikiriyāya. Tatra tatrava sakkhibhabbataṃ pāpuṇāti sati sati āyatane.
 
Seyyathāpi bhikkhave, same bhūmibhāge caturassā pokkharaṇi3 assa āḷibaddhā4 pūrā udakassa samatittikā kākapeyyā. Tamenaṃ balavā puriso yato yato āḷiṃ muñceyya5, āgaccheyya udakanti.
 
Evaṃ bhante.
 
Evameva kho bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.
 
Seyyathāpi bhikkhave, subhūmiyaṃ cātummahāpathe ājaññaratho yutto assa ṭhito odhastapatodo6. Tamenaṃ dakkho yoggācariyo assadammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ7 gahetvā yenicchakaṃ yadicchakaṃ sāreyyāpi paccāsāreyyāpi8 evameva kho bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya, tatra tatreva sakkhi bhabbataṃ pāpuṇāti sati sati ayatane.
 
--------------------------
1.Sakkhibyataṃ-syā. 5.Āḷiṃ paccheyya-syā.
Sakkhivyataṃ-[PTS. 6.]Ubhantarapaṭodo-syā.
2.Āpajjeyya-syā. 7.Paṭodaṃ-syā.
Āvijjheyya-[PTS 8.]Yadicchakaṃ yadicchakaṃ sāreyya-syā. 3.Pokkharaṇi-sīmu.
4.Āḷibandhā-majasaṃ
 
[BJT Page 252] [\x 252/]
 
Kāyagatāya bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya parivītāya susamāraddhāya ime dasānisaṃsā pāṭikaṅkhā. Katame dasa:
 
Aratiratisaho hoti, na ca taṃ arati sahati, uppannaṃ aratiṃ abhibhuyya viharati, bhayabheravasaho hoti, na ca taṃ bhayabheravaṃ sahati, uppannaṃ bhayabheravaṃ ahibhuyya viharati, khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapa samphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ [PTS Page 098] [\q 98/] nikāmalābhī hoti akicchalābhī akasiralābhī.
 
So anekavihitaṃ iddhividhaṃ1 paccanubhoti. Ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāne2. Gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.
Dibbāya sotadhātuyā visuddhāyā atikkantamānusikāya ubho sadde suṇāti: dibbe ca mānuse ca ye dūre santike ca. Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vitamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.
 
--------------------------
1.Iddhividhiṃ-syā.
2.Abhijjamāno-sīmu.
 
[BJT Page 254] [\x 254/]
 
So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: [PTS Page 099] [\q 99/] ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo visampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamahāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādī2, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamahāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapanno'ti, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Kāyagatāya bhikkhave, satiyā āsevitāya bhāvitāya bahulikatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime dasānisaṃsā pāṭikaṅkhāti.
 
Idamavoca bhagavā. Attamānā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Kāyagatāsati suttaṃ navamaṃ.
 
[BJT Page 256] [\x 256/]