Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati isigilismiṃ pabbate. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Passatha no tumhe bhikkhave, etaṃ vebhāraṃ pabbatanti.
 
Evaṃ bhante.
 
Etassapi kho bhikkhave, vebhārassa pabbatassa aññāva samaññā ahosi aññā paññatti, passatha no tumhe bhikkhave, etaṃ paṇḍavaṃ pabbatanti.
 
Evaṃ bhante.
 
Etassapi kho bhikkhave, paṇḍavassa pabbatassa aññāva samaññā ahosi aññā paññatti. Passatha no tumhe bhikkhave, etaṃ vepullaṃ pabbatanti.
 
Evaṃ bhante.
 
Etassapi kho bhikkhave, vepullassa pabbatassa aññāva samaññā ahosi aññā paññatti. Passatha no tumhe bhikkhave, etaṃ gijjhakūṭaṃ pabbatanti.
 
Evaṃ bhante.
 
Etassapi kho bhikkhave, gijjhakūṭassa pabbatassa aññāva samaññā ahosi aññā paññatti. Passatha no tumhe bhikkhave, imaṃ isagiliṃ pabbatanti.
 
Evaṃ bhante.
 
Imassa kho bhikkhave, isigilissa pabbatassa esāva samaññā ahosi esā paññatti.
 
Bhūtapubbaṃ bhikkhave, pañca paccekabuddhasatāni imasmiṃ isigilismiṃ pabbate ciranivāsino ahesuṃ. Te imaṃ pabbataṃ pavisantā dissanti, paviṭṭhā na dissanti. Tamena1 manussā disvā evamāhaṃsu: 'ayaṃ pabbato ime isī gilatī'ti isigili isigilītveva samaññā udapādi. Ācikkhissāmi bhikkhave, paccekabuddhānaṃ nāmāni. Kittayissāmi bhikkhave, paccekabuddhānaṃ nāmāni. Desissāmi [PTS Page 069] [\q 69/] bhikkhave, paccekabuddhānaṃ nāmāni. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti.
 
-------------------------
1.Tamenaṃ-sīmu,majasaṃ.
 
[BJT Page 208] [\x 208/]
 
Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Ariṭṭho nāma bhikkhave, paccekasambuddho1 imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Upariṭṭho nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Tagarasikhī nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate cīranivāsī ahosi. Yasassī nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Sudassano nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Piyadassī nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Gandhāro nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Piṇḍolo nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Upāsabho nāma bhikkhave, paccekasambuddho, imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Nīto nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Tatho nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Sutavā nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. Bhāvitatto nāma bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosīti.
 
Ye sattasārā anighā nirāsā
Paccekamevajjhagamuṃ subodhiṃ2,
Tesaṃ visallānaṃ naruttamānaṃ
Nāmāni me kittayato suṇātha.
 
Ariṭṭho upariṭṭho tagarasikhī yasassī
Sudassano piyadassī ca buddho3,
Gandhāro piṇḍolo upāsabho ca
Nīto tatho sutavā bhāvitatto.
[PTS Page 070] [\q 70/]
Sumbho subho methulo4 aṭṭhamo ca
Athassumegho anīgho sudāṭho,
Paccekabuddhā bhavanettikhīṇā
Hiṅgu ca hiṅgo ca mahānubhāvā.
 
Dve jālino munino aṭṭhako ca
Atha kosalo5 buddho atho subāhu,
Upanemiso nemiso santacitto
Sacco tatho virajo paṇḍito ca.
 
--------------------------
1.Paccekabuddho-[PTS. 2.]Gamaṃsu bodhiṃ-sīmu,majasaṃ
3.Sambuddho-majasaṃ,sīmu. 4.Matulo-majasaṃ,
5.Kosallo-majasaṃ.
 
[BJT Page 210] [\x 210/]
 
Kālupakālā vijito jito ca
Aṅgo ca paṅgo ca gutijjito1 ca,
Passī jahī upadhiṃ2 dukkhamūlaṃ
Aparājito mārabalaṃ ajesi.
 
Satthā pavattā sarabhaṅgo lomahaṃso
Uccaṅgamāyo asito anāsavo,
Manomayo mānacchido ca bandhumā
Tadādhimutto vimalo ca ketumā.
 
Ketumbarāgo ca mātaṅgo ariyo
Athaccuto accutagāmabyāmako,
Sumaṅgalo dabbilo suppatiṭṭhito3
Asayho khemabhirato ca sorato.
 
Dūrannayo saṅgho athopi uccayo4
Aparo munī5 sayho anomanikkamo,
Ānandanando6 upanando dvādasa
Bhāradvājo7 antimadehadhārī.
 
Bodhi mahānāmo athopi uttaro
Kesī sikhī sundaro bhāradvājo8
Tissūpatissā bhavabandhanacchidā
Upasīdarī9 taṇhacchido ca sīdarī10.
 
Buddho ahū maṅgalo vītarāgo
Usabhacchidā jāliniṃ dukkhamūlaṃ,
Santaṃ padaṃ ajjhagamūpanīto11.
Uposatho sundaro saccanāmo.
 
Jeto jayanto padumo uppalo ca
Padumuttaro rakkhito pabbato [PTS Page 071] [\q 71/] ca,
Mānatthaddho sobhito vītarāgo
Kaṇho ca buddho suvimuttacitto.
 
Ete ca aññe ca mahānubhāvā
Paccekabuddhā bhavanettīkhīṇā.
Te sabbasaṅgātigate12 mahesī
Parinibbute vandatha appameyye'ti.
 
Isigilisuttaṃ jaṭṭhaṃ
 
---------------------------
1.Guttilito-sīmu. Guttijito-majasaṃ. Guticchito-syā.
2.Passi jahi upadhi-majasaṃ. 3.Supatiṭṭhito-sīmu,majasaṃthasyā,[PTS.]
4.Ujjayo-[PTS.]
5.Muni-syā,majasaṃ.
6.Ānando nando-majasaṃ.
7.Bhāradvājā-[PTS.]
8.Dvārabhājo-majasaṃ.
9.Upasikhi-majasaṃ.
10.Sikharī-majasaṃ.
11.Ajjhagamopanīto-majasaṃ.
12.Sabbasaṅgādhigate-syā.
 
[BJT Page 212] [\x 212/]